B 156-6 Saṃvartārthaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 156/6
Title: Saṃvartārthaprakāśa
Dimensions: 32 x 17.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1060
Remarks:


Reel No. B 156-6 Inventory No. 60282

Title Saṃvartārthaprakāśa

Remarks colophon ascribed to the Manthānabhairavatantra

Author Mukundarāja

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 32.0 x 17.5 cm

Folios 19

Lines per Folio 24

Foliation figures in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1060

Manuscript Features

Last three folios are not foliated.

Excerpts

Beginning

<<exp. 3,4 contains index and the matter related to the text describing the ṣaṭcakranirṇaya >>

atha trisūtravyākhyā ||

prathamataḥ saṃvarttāsūtra⟨ḥ⟩ || dvitīyo †yā s↠śaktisūtraḥ | tṛtīyaḥ saṃtānasūtraḥ(!) || teṣām arthavijñānaṃ yathā || manthānabhairavatantre maṃgalācaraṇaṃ saṃvarttākumārikākhaṇḍe || śrīnāthaṃ prati vakrā vākyaṃ || maṇḍalānte kaḥ karttetyādi praśne prathamānandaḥ || (fol. 1v1–2)

End

ekapādayutaṃ kṛtvā angninā dīpatattvataḥ ||

vindu-induśirākrāṃtaṃ tṛtīyaṃ cakramaṇḍale ||

agnidhāma ca saṃgṛhya pañcamena samanvitaṃ ||

vinducakrayutaṃ deva dakṣiṇe vaktramaṇḍale ||

vāruṇaṃ māyayā sārddhaṃ dīpanyāyā adhoyutaṃ ||

vinducandrayutaṃ deva vāmavaktraṃ tu mālinī ||

pūtanā dīpanīyuktā mohanīdhaḥkṛtālayā ||

vindu-indusamākrāntā paścime vaktrasaṃsthitā⟨ḥ⟩ ||

iti manthānāndaḥ || || tadarthaḥ ||  (exp. 19b1–3)

«Sub-colophon:»

iti mukuṃdarājaprakāśite maṃthānamate yā sā śaktisūtravyākhyā yathāmati nirūpitā || || (fol. 4, exp. 8t3)

Microfilm Details

Reel No. B 156/6

Date of Filming 10-11-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2008

Bibliography