B 156-6 Saṃvartārthaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 156/6
Title: Saṃvartārthaprakāśa
Dimensions: 32 x 17.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1060
Remarks:
Reel No. B 156-6 Inventory No. 60282
Title Saṃvartārthaprakāśa
Remarks colophon ascribed to the Manthānabhairavatantra
Author Mukundarāja
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 32.0 x 17.5 cm
Folios 19
Lines per Folio 24
Foliation figures in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 4/1060
Manuscript Features
Last three folios are not foliated.
Excerpts
Beginning
<<exp. 3,4 contains index and the matter related to the text describing the ṣaṭcakranirṇaya >>
atha trisūtravyākhyā ||
prathamataḥ saṃvarttāsūtra⟨ḥ⟩ || dvitīyo †yā s↠śaktisūtraḥ | tṛtīyaḥ saṃtānasūtraḥ(!) || teṣām arthavijñānaṃ yathā || manthānabhairavatantre maṃgalācaraṇaṃ saṃvarttākumārikākhaṇḍe || śrīnāthaṃ prati vakrā vākyaṃ || maṇḍalānte kaḥ karttetyādi praśne prathamānandaḥ || (fol. 1v1–2)
End
ekapādayutaṃ kṛtvā angninā dīpatattvataḥ ||
vindu-induśirākrāṃtaṃ tṛtīyaṃ cakramaṇḍale ||
agnidhāma ca saṃgṛhya pañcamena samanvitaṃ ||
vinducakrayutaṃ deva dakṣiṇe vaktramaṇḍale ||
vāruṇaṃ māyayā sārddhaṃ dīpanyāyā adhoyutaṃ ||
vinducandrayutaṃ deva vāmavaktraṃ tu mālinī ||
pūtanā dīpanīyuktā mohanīdhaḥkṛtālayā ||
vindu-indusamākrāntā paścime vaktrasaṃsthitā⟨ḥ⟩ ||
iti manthānāndaḥ || || tadarthaḥ || (exp. 19b1–3)
«Sub-colophon:»
iti mukuṃdarājaprakāśite maṃthānamate yā sā śaktisūtravyākhyā yathāmati nirūpitā || || (fol. 4, exp. 8t3)
Microfilm Details
Reel No. B 156/6
Date of Filming 10-11-1971
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-08-2008
Bibliography